Original

भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः ।वीरस्थानाम्बुपङ्के च शयनं फलकेषु च ॥ १० ॥

Segmented

भस्म-प्रस्तर-शायी च भूमि-शय्या-अनुलेपनः वीरस्थान-अम्बु-पङ्के च शयनम् फलकेषु च

Analysis

Word Lemma Parse
भस्म भस्मन् pos=n,comp=y
प्रस्तर प्रस्तर pos=n,comp=y
शायी शायिन् pos=a,g=m,c=1,n=s
pos=i
भूमि भूमि pos=n,comp=y
शय्या शय्या pos=n,comp=y
अनुलेपनः अनुलेपन pos=n,g=m,c=1,n=s
वीरस्थान वीरस्थान pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
पङ्के पङ्क pos=n,g=m,c=7,n=s
pos=i
शयनम् शयन pos=n,g=n,c=1,n=s
फलकेषु फलक pos=n,g=n,c=7,n=p
pos=i