Original

भीष्म उवाच ।अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।वसिष्ठस्य च संवादं करालजनकस्य च ॥ ७ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्ये ऽहम् इतिहासम् पुरातनम् वसिष्ठस्य च संवादम् करालजनकस्य च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्ये वर्तय् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
करालजनकस्य करालजनक pos=n,g=m,c=6,n=s
pos=i