Original

तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह ।न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम् ॥ ६ ॥

Segmented

तद् एतत् श्रोतुम् इच्छामि त्वत्तः कुरु-कुल-उद्वहैः न तृप्यामि इह राज-इन्द्र शृण्वन्न् अमृतम् ईदृशम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
इह इह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शृण्वन्न् श्रु pos=va,g=m,c=1,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s