Original

त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् ।कुरुवंशप्रदीपस्त्वं ज्ञानद्रव्येण दीप्यसे ॥ ५ ॥

Segmented

त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् कुरु-वंश-प्रदीपः त्वम् ज्ञान-द्रव्येण दीप्यसे

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
प्रतिगते प्रतिगम् pos=va,g=m,c=7,n=s,f=part
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
कुतः कुतस् pos=i
श्रोष्यामहे श्रु pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
कुरु कुरु pos=n,comp=y
वंश वंश pos=n,comp=y
प्रदीपः प्रदीप pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
द्रव्येण द्रव्य pos=n,g=n,c=3,n=s
दीप्यसे दीप् pos=v,p=2,n=s,l=lat