Original

एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः ।पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥ ४८ ॥

Segmented

एवम् अव्यक्त-विषयम् क्षरम् आहुः मनीषिणः पञ्चविंशतिमो यो ऽयम् ज्ञानाद् एव प्रवर्तते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अव्यक्त अव्यक्त pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
क्षरम् क्षर pos=a,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
पञ्चविंशतिमो पञ्चविंशतिम pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ज्ञानाद् ज्ञान pos=n,g=n,c=5,n=s
एव एव pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat