Original

निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात् ।पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः ॥ ४७ ॥

Segmented

निष्कैवल्येन पापेन तिर्यग्योनिम् अवाप्नुयात् पुण्य-पापेन मानुष्यम् पुण्येन एकेन देवताः

Analysis

Word Lemma Parse
निष्कैवल्येन निष्कैवल्य pos=a,g=n,c=3,n=s
पापेन पाप pos=n,g=n,c=3,n=s
तिर्यग्योनिम् तिर्यग्योनि pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
पुण्य पुण्य pos=n,comp=y
पापेन पाप pos=n,g=n,c=3,n=s
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
पुण्येन पुण्य pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
देवताः देवता pos=n,g=f,c=2,n=p