Original

तामसा निरयं यान्ति राजसा मानुषांस्तथा ।सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ ४६ ॥

Segmented

तामसा निरयम् यान्ति राजसा मानुषान् तथा सात्त्विका देव-लोकाय गच्छन्ति सुख-भागिनः

Analysis

Word Lemma Parse
तामसा तामस pos=a,g=m,c=1,n=p
निरयम् निरय pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
राजसा राजस pos=a,g=m,c=1,n=p
मानुषान् मानुष pos=a,g=m,c=2,n=p
तथा तथा pos=i
सात्त्विका सात्त्विक pos=a,g=m,c=1,n=p
देव देव pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
सुख सुख pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=1,n=p