Original

तमसा तामसान्भावान्विविधान्प्रतिपद्यते ।रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंश्रयात् ॥ ४४ ॥

Segmented

तमसा तामसान् भावान् विविधान् प्रतिपद्यते रजसा राजसान् च एव सात्त्विकान् सत्त्व-संश्रयात्

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
तामसान् तामस pos=a,g=m,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
रजसा रजस् pos=n,g=n,c=3,n=s
राजसान् राजस pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
सात्त्विकान् सात्त्विक pos=a,g=m,c=2,n=p
सत्त्व सत्त्व pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s