Original

सहवासो निवासात्मा नान्योऽहमिति मन्यते ।योऽहं सोऽहमिति ह्युक्त्वा गुणाननु निवर्तते ॥ ४३ ॥

Segmented

सहवासो निवास-आत्मा न अन्यः ऽहम् इति मन्यते यो ऽहम् सो ऽहम् इति हि उक्त्वा गुणान् अनु निवर्तते

Analysis

Word Lemma Parse
सहवासो सहवास pos=n,g=m,c=1,n=s
निवास निवास pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
हि हि pos=i
उक्त्वा वच् pos=vi
गुणान् गुण pos=n,g=m,c=2,n=p
अनु अनु pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat