Original

तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु ।लीयतेऽप्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ ४२ ॥

Segmented

तमः-सत्त्व-रजः-युक्तः तासु तासु इह योनिषु लीयते अप्रतिबुद्ध-त्वात् अबुद्ध-जन-सेवनात्

Analysis

Word Lemma Parse
तमः तमस् pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
रजः रजस् pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तासु तद् pos=n,g=f,c=7,n=p
तासु तद् pos=n,g=f,c=7,n=p
इह इह pos=i
योनिषु योनि pos=n,g=f,c=7,n=p
लीयते ली pos=v,p=3,n=s,l=lat
अप्रतिबुद्ध अप्रतिबुद्ध pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अबुद्ध अबुद्ध pos=a,comp=y
जन जन pos=n,comp=y
सेवनात् सेवन pos=n,g=n,c=5,n=s