Original

सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः ।गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञकः ॥ ४० ॥

Segmented

सर्ग-प्रलय-धर्मिन् असर्ग-प्रलय-आत्मकः गोचरे वर्तते नित्यम् निर्गुणो गुण-संज्ञकः

Analysis

Word Lemma Parse
सर्ग सर्ग pos=n,comp=y
प्रलय प्रलय pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=f,c=3,n=s
असर्ग असर्ग pos=n,comp=y
प्रलय प्रलय pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
गोचरे गोचर pos=n,g=m,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
गुण गुण pos=n,comp=y
संज्ञकः संज्ञक pos=a,g=m,c=1,n=s