Original

शेषमल्पं दिनानां ते दक्षिणायनभास्करे ।आवृत्ते भगवत्यर्के गन्तासि परमां गतिम् ॥ ४ ॥

Segmented

शेषम् अल्पम् दिनानाम् ते दक्षिणायन-भास्करे आवृत्ते भगवति अर्के गन्तासि परमाम् गतिम्

Analysis

Word Lemma Parse
शेषम् शेष pos=n,g=n,c=1,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
दिनानाम् दिन pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
दक्षिणायन दक्षिणायन pos=n,comp=y
भास्करे भास्कर pos=n,g=m,c=7,n=s
आवृत्ते आवृत् pos=va,g=m,c=7,n=s,f=part
भगवति भगवत् pos=a,g=m,c=7,n=s
अर्के अर्क pos=n,g=m,c=7,n=s
गन्तासि गम् pos=v,p=2,n=s,l=lrt
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s