Original

स एव हृदि सर्वासु मूर्तिष्वातिष्ठतेऽऽत्मवान् ।चेतयंश्चेतनो नित्यः सर्वमूर्तिरमूर्तिमान् ॥ ३९ ॥

Segmented

स एव हृदि सर्वासु मूर्तीषु आतिष्ठते चेतय् चेतनः नित्यः सर्व-मूर्तिः अमूर्तिमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
सर्वासु सर्व pos=n,g=f,c=7,n=p
मूर्तीषु मूर्ति pos=n,g=f,c=7,n=p
आतिष्ठते आस्था pos=v,p=3,n=s,l=lat
चेतय् चेतय् pos=va,g=m,c=1,n=s,f=part
चेतनः चेतन pos=a,g=m,c=1,n=s
नित्यः नित्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
अमूर्तिमान् अमूर्तिमत् pos=a,g=m,c=1,n=s