Original

महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम् ।कथितं ते महाराज यस्मान्नावर्तते पुनः ॥ ३६ ॥

Segmented

महान् च एव अग्रजः नित्यम् एतत् क्षर-निदर्शनम् कथितम् ते महा-राज यस्मात् न आवर्तते पुनः

Analysis

Word Lemma Parse
महान् महन्त् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अग्रजः अग्रज pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
क्षर क्षर pos=a,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i