Original

एतदक्षरमित्युक्तं क्षरतीदं यथा जगत् ।जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसंज्ञकम् ॥ ३५ ॥

Segmented

एतद् अक्षरम् इति उक्तम् क्षरति इदम् यथा जगत् जगत्-मोह-आत्मकम् प्राहुः अव्यक्तम् व्यक्त-संज्ञकम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
क्षरति क्षर् pos=v,p=3,n=s,l=lat
इदम् इदम् pos=n,g=n,c=1,n=s
यथा यथा pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,comp=y
मोह मोह pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
व्यक्त व्यक्त pos=a,comp=y
संज्ञकम् संज्ञक pos=a,g=n,c=2,n=s