Original

कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकम् ।अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः ॥ ३४ ॥

Segmented

कृत्स्नम् एतावतः तात क्षरते व्यक्त-संज्ञकम् अहनि अहनि भूतात्मा ततः क्षर इति स्मृतः

Analysis

Word Lemma Parse
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
एतावतः एतावत् pos=a,g=n,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
क्षरते क्षर् pos=v,p=3,n=s,l=lat
व्यक्त व्यक्त pos=a,comp=y
संज्ञकम् संज्ञक pos=a,g=n,c=1,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्षर क्षर pos=a,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part