Original

हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह ।यच्च मूर्तिमयं किंचित्सर्वत्रैतन्निदर्शनम् ॥ ३२ ॥

Segmented

हस्ति-अश्व-खर-शार्दूले स वृक्षे गवि च एव ह यत् च मूर्ति-मयम् किंचित् सर्वत्र एतत् निदर्शनम्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
खर खर pos=n,comp=y
शार्दूले शार्दूल pos=n,g=n,c=7,n=s
pos=i
वृक्षे वृक्ष pos=n,g=n,c=7,n=s
गवि गो pos=n,g=,c=7,n=s
pos=i
एव एव pos=i
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
मूर्ति मूर्ति pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सर्वत्र सर्वत्र pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s