Original

एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते ।यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ २८ ॥

Segmented

एषा तत्त्व-चतुर्विंशा सर्व-आकृतीषु वर्तते याम् ज्ञात्वा न अभिशोचन्ति ब्राह्मणाः तत्त्व-दर्शिनः

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
चतुर्विंशा चतुर्विंशा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
आकृतीषु आकृति pos=n,g=f,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
याम् यद् pos=n,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
pos=i
अभिशोचन्ति अभिशुच् pos=v,p=3,n=p,l=lat
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p