Original

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् ।वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥ २६ ॥

Segmented

श्रोत्रम् त्वक् चक्षुषी जिह्वा घ्राणम् एव च पञ्चमम् वाक् च हस्तौ च पादौ च पायुः मेढ्रम् तथा एव च

Analysis

Word Lemma Parse
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
त्वक् त्वच् pos=n,g=f,c=1,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
हस्तौ हस्त pos=n,g=m,c=1,n=d
pos=i
पादौ पाद pos=n,g=m,c=1,n=d
pos=i
पायुः पायु pos=n,g=m,c=1,n=s
मेढ्रम् मेढ्र pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i