Original

वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा ।शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥ २४ ॥

Segmented

वायुः ज्योतिः अथ आकाशम् आपो ऽथ पृथिवी तथा शब्दः स्पर्शः च रूपम् च रसो गन्धः तथा एव च

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अथ अथ pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
आपो अप् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
तथा तथा pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
रसो रस pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i