Original

अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः ।विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः ॥ २२ ॥

Segmented

अविधि च विधिः च एव समुत्पन्नौ तथा एकतस् विद्या-अविद्या-इति विख्याते श्रुति-शास्त्र-अर्थ-चिन्तकैः

Analysis

Word Lemma Parse
अविधि अविधि pos=n,g=m,c=1,n=s
pos=i
विधिः विधि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
समुत्पन्नौ समुत्पद् pos=va,g=m,c=1,n=d,f=part
तथा तथा pos=i
एकतस् एकतस् pos=i
विद्या विद्या pos=n,comp=y
अविद्या अविद्या pos=n,comp=y
इति इति pos=i
विख्याते विख्या pos=va,g=f,c=1,n=d,f=part
श्रुति श्रुति pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
चिन्तकैः चिन्तक pos=a,g=m,c=3,n=p