Original

अव्यक्ताद्व्यक्तमुत्पन्नं विद्यासर्गं वदन्ति तम् ।महान्तं चाप्यहंकारमविद्यासर्गमेव च ॥ २१ ॥

Segmented

अव्यक्ताद् व्यक्तम् उत्पन्नम् विद्या-सर्गम् वदन्ति तम् महान्तम् च अपि अहंकारम् अविद्या-सर्गम् एव च

Analysis

Word Lemma Parse
अव्यक्ताद् अव्यक्त pos=n,g=n,c=5,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
विद्या विद्या pos=n,comp=y
सर्गम् सर्ग pos=n,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
महान्तम् महन्त् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
अविद्या अविद्या pos=n,comp=y
सर्गम् सर्ग pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i