Original

अक्षरक्षरयोर्व्यक्तिमिच्छाम्यरिनिषूदन ।उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन ॥ २ ॥

Segmented

अक्षर-क्षरयोः व्यक्तिम् इच्छामि अरि-निषूदनैः उपलब्धुम् महा-बाहो तत्त्वेन कुरु-नन्दन

Analysis

Word Lemma Parse
अक्षर अक्षर pos=a,comp=y
क्षरयोः क्षर pos=a,g=n,c=6,n=d
व्यक्तिम् व्यक्ति pos=n,g=f,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अरि अरि pos=n,comp=y
निषूदनैः निषूदन pos=n,g=m,c=8,n=s
उपलब्धुम् उपलभ् pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s