Original

वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ।तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः ॥ १९ ॥

Segmented

वृतम् न एक-आत्मकम् येन कृत्स्नम् त्रैलोक्यम् आत्मना तथा एव बहु-रूप-त्वात् विश्वरूप इति स्मृतः

Analysis

Word Lemma Parse
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
pos=i
एक एक pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
बहु बहु pos=a,comp=y
रूप रूप pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
विश्वरूप विश्वरूप pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part