Original

सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ।विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ॥ १८ ॥

Segmented

सांख्ये च पठ्यते शास्त्रे नामभिः बहुधा आत्मकः विचित्र-रूपः विश्वात्मा एक-अक्षरः इति स्मृतः

Analysis

Word Lemma Parse
सांख्ये सांख्य pos=n,g=n,c=7,n=s
pos=i
पठ्यते पठ् pos=v,p=3,n=s,l=lat
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
नामभिः नामन् pos=n,g=n,c=3,n=p
बहुधा बहुधा pos=i
आत्मकः आत्मक pos=a,g=m,c=1,n=s
विचित्र विचित्र pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
विश्वात्मा विश्वात्मन् pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
अक्षरः अक्षर pos=a,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part