Original

हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः ।महानिति च योगेषु विरिञ्च इति चाप्युत ॥ १७ ॥

Segmented

हिरण्यगर्भो भगवान् एष बुद्धिः इति स्मृतः महान् इति च योगेषु विरिञ्च इति च अपि उत

Analysis

Word Lemma Parse
हिरण्यगर्भो हिरण्यगर्भ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
महान् महन्त् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
योगेषु योग pos=n,g=m,c=7,n=p
विरिञ्च विरिञ्च pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
अपि अपि pos=i
उत उत pos=i