Original

सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ।सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १६ ॥

Segmented

सर्वतस् पाणि-पाद-अन्तम् सर्वतस् अक्षि-शिरः-मुखम् सर्वतस् श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति

Analysis

Word Lemma Parse
सर्वतस् सर्वतस् pos=i
पाणि पाणि pos=n,comp=y
पाद पाद pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
सर्वतस् सर्वतस् pos=i
अक्षि अक्षि pos=n,comp=y
शिरः शिरस् pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
सर्वतस् सर्वतस् pos=i
श्रुतिमत् श्रुतिमत् pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat