Original

सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम् ।मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवः ।अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ॥ १५ ॥

Segmented

सृजति अनन्त-कर्माणम् महान्तम् भूतम् अग्रजम् मूर्तिमन्तम् अमूर्त-आत्मा विश्वम् शंभुः स्वयंभुवः अणिमा लघिमा प्राप्तिः ईशानम् ज्योतिः अव्ययम्

Analysis

Word Lemma Parse
सृजति सृज् pos=v,p=3,n=s,l=lat
अनन्त अनन्त pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
भूतम् भूत pos=n,g=m,c=2,n=s
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
मूर्तिमन्तम् मूर्तिमत् pos=a,g=m,c=2,n=s
अमूर्त अमूर्त pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
शंभुः शम्भु pos=n,g=m,c=1,n=s
स्वयंभुवः स्वयम्भु pos=n,g=m,c=6,n=s
अणिमा अणिमन् pos=n,g=m,c=1,n=s
लघिमा लघिमन् pos=n,g=m,c=1,n=s
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
ईशानम् ईश् pos=va,g=n,c=1,n=s,f=part
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s