Original

युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम् ।दशकल्पशतावृत्तं तदहर्ब्राह्ममुच्यते ।रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते ॥ १४ ॥

Segmented

युगम् द्वादशसाहस्रम् कल्पम् विद्धि चतुर्गुणम् दश-कल्प-शत-आवृत्तम् तद् अहः ब्राह्मम् उच्यते रात्री च एतावती राजन् यस्य अन्ते प्रतिबुध्यते

Analysis

Word Lemma Parse
युगम् युग pos=n,g=n,c=2,n=s
द्वादशसाहस्रम् द्वादशसाहस्र pos=a,g=n,c=2,n=s
कल्पम् कल्प pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
चतुर्गुणम् चतुर्गुण pos=a,g=m,c=2,n=s
दश दशन् pos=n,comp=y
कल्प कल्प pos=n,comp=y
शत शत pos=n,comp=y
आवृत्तम् आवृत् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
अहः अहर् pos=n,g=n,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
रात्री रात्रि pos=n,g=f,c=1,n=s
pos=i
एतावती एतावत् pos=a,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रतिबुध्यते प्रतिबुध् pos=v,p=3,n=s,l=lat