Original

वसिष्ठ उवाच ।श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ १३ ॥

Segmented

वसिष्ठ उवाच श्रूयताम् पृथिवीपाल क्षरति इदम् यथा जगत् यत् न क्षरति पूर्वेण यावत् कालेन च अपि अथ

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
पृथिवीपाल पृथिवीपाल pos=n,g=m,c=8,n=s
क्षरति क्षर् pos=v,p=3,n=s,l=lat
इदम् इदम् pos=n,g=n,c=1,n=s
यथा यथा pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
क्षरति क्षर् pos=v,p=3,n=s,l=lat
पूर्वेण पूर्व pos=n,g=m,c=3,n=s
यावत् यावत् pos=i
कालेन काल pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
अथ अथ pos=i