Original

यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् ।यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम् ॥ १२ ॥

Segmented

यत् च तत् क्षरम् इति उक्तम् यत्र इदम् क्षरते जगत् यत् च अक्षरम् इति प्रोक्तम् शिवम् क्षेम्यम् अनामयम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
क्षरम् क्षर pos=a,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यत्र यत्र pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
क्षरते क्षर् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
इति इति pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
शिवम् शिव pos=a,g=n,c=1,n=s
क्षेम्यम् क्षेम्य pos=a,g=n,c=1,n=s
अनामयम् अनामय pos=a,g=n,c=1,n=s