Original

स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम् ।पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ १० ॥

Segmented

सु अक्षरम् प्रश्रितम् वाक्यम् मधुरम् च अपि अनुल्बणम् पप्रच्छ ऋषि-वरम् राजा करालजनकः पुरा

Analysis

Word Lemma Parse
सु सु pos=i
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अनुल्बणम् अनुल्बण pos=a,g=n,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
ऋषि ऋषि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
करालजनकः करालजनक pos=n,g=m,c=1,n=s
पुरा पुरा pos=i