Original

युधिष्ठिर उवाच ।किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः ।किं च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् तद् अक्षरम् इति उक्तम् यस्मात् न आवर्तते पुनः किम् च तत् क्षरम् इति उक्तम् यस्माद् आवर्तते पुनः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यस्मात् यद् pos=n,g=n,c=5,n=s
pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
किम् pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
क्षरम् क्षर pos=a,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यस्माद् यद् pos=n,g=n,c=5,n=s
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i