Original

सर्वे विप्राश्च देवाश्च तथागमविदो जनाः ।ब्रह्मण्यं परमं देवमनन्तं परतोऽच्युतम् ॥ ९९ ॥

Segmented

सर्वे विप्राः च देवाः च तथा आगम-विदः जनाः ब्रह्मण्यम् परमम् देवम् अनन्तम् परतो ऽच्युतम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
आगम आगम pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
ब्रह्मण्यम् ब्रह्मण्य pos=a,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
अनन्तम् अनन्त pos=a,g=m,c=2,n=s
परतो परतस् pos=i
ऽच्युतम् अच्युत pos=n,g=m,c=2,n=s