Original

यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥ ९८ ॥

Segmented

यतः सर्वाः प्रवर्तन्ते सर्ग-प्रलय-विक्रियाः यत् च शंसन्ति शास्त्रेषु वदन्ति परम-ऋषयः

Analysis

Word Lemma Parse
यतः यतस् pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
सर्ग सर्ग pos=n,comp=y
प्रलय प्रलय pos=n,comp=y
विक्रियाः विक्रिया pos=n,g=f,c=1,n=p
यत् यद् pos=n,g=n,c=2,n=s
pos=i
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p