Original

अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् ।कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥ ९७ ॥

Segmented

अनादि-मध्य-निधनम् निर्द्वंद्वम् कर्तृ शाश्वतम् कूटस्थम् च एव नित्यम् च यद् वदन्ति शम-आत्मकाः

Analysis

Word Lemma Parse
अनादि अनादि pos=a,comp=y
मध्य मध्य pos=n,comp=y
निधनम् निधन pos=n,g=n,c=1,n=s
निर्द्वंद्वम् निर्द्वंद्व pos=a,g=n,c=1,n=s
कर्तृ कर्तृ pos=a,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
कूटस्थम् कूटस्थ pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
नित्यम् नित्य pos=a,g=n,c=2,n=s
pos=i
यद् यद् pos=n,g=n,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
शम शम pos=n,comp=y
आत्मकाः आत्मक pos=a,g=m,c=1,n=p