Original

सांख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् ।ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ॥ ९५ ॥

Segmented

सांख्या राजन् महा-प्राज्ञाः गच्छन्ति परमाम् गतिम् ज्ञानेन अनेन कौन्तेय तुल्यम् ज्ञानम् न विद्यते

Analysis

Word Lemma Parse
सांख्या सांख्य pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat