Original

शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना ।एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ॥ ९४ ॥

Segmented

शक्यम् च अल्पेन कालेन शान्तिम् प्राप्तुम् गुण-अर्थिना एवम् युक्तेन कौन्तेय युक्त-ज्ञानेन मोक्षिणा

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
pos=i
अल्पेन अल्प pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
प्राप्तुम् प्राप् pos=vi
गुण गुण pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
एवम् एवम् pos=i
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
युक्त युज् pos=va,comp=y,f=part
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
मोक्षिणा मोक्षिन् pos=a,g=n,c=3,n=s