Original

शिष्टं त्वत्र मनस्तात इन्द्रियाणि च भारत ।आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥ ९३ ॥

Segmented

शिष्टम् तु अत्र मनस् तात इन्द्रियाणि च भारत आगच्छन्ति यथाकालम् गुरोः संदेश-कारिणः

Analysis

Word Lemma Parse
शिष्टम् शास् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
अत्र अत्र pos=i
मनस् मनस् pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
आगच्छन्ति आगम् pos=v,p=3,n=p,l=lat
यथाकालम् यथाकालम् pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
संदेश संदेश pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s