Original

विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम् ।परमात्मानमगुणं न निवर्तति भारत ॥ ९२ ॥

Segmented

विमुक्तः पुण्य-पापेभ्यः प्रविष्टः तम् अनामयम् परमात्मानम् अगुणम् न निवर्तति भारत

Analysis

Word Lemma Parse
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
पुण्य पुण्य pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अनामयम् अनामय pos=a,g=m,c=2,n=s
परमात्मानम् परमात्मन् pos=n,g=m,c=2,n=s
अगुणम् अगुण pos=a,g=m,c=2,n=s
pos=i
निवर्तति निवृत् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s