Original

प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् ।परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम् ॥ ९१ ॥

Segmented

प्रकृतिम् च अपि अतिक्रम्य गच्छति आत्मानम् अव्ययम् परम् नारायण-आत्मानम् निर्द्वंद्वम् प्रकृतेः परम्

Analysis

Word Lemma Parse
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अतिक्रम्य अतिक्रम् pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
नारायण नारायण pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
निर्द्वंद्वम् निर्द्वंद्व pos=a,g=m,c=2,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=5,n=s
परम् पर pos=n,g=m,c=2,n=s