Original

आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे ।शिष्या इव महात्मानमिन्द्रियाणि च तं विभो ॥ ९० ॥

Segmented

आत्मा च याति क्षेत्रज्ञम् कर्मणी च शुभ-अशुभे शिष्या इव महात्मानम् इन्द्रियाणि च तम् विभो

Analysis

Word Lemma Parse
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
याति या pos=v,p=3,n=s,l=lat
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
कर्मणी कर्मन् pos=n,g=n,c=1,n=d
pos=i
शुभ शुभ pos=a,comp=y
अशुभे अशुभ pos=a,g=n,c=1,n=d
शिष्या शिष्य pos=n,g=m,c=1,n=p
इव इव pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s