Original

देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् ।विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा ॥ ९ ॥

Segmented

देवर्षि-विषयान् ज्ञात्वा योगानाम् अपि च ईश्वरान् विषयान् च प्रजा-ईशानाम् ब्रह्मणो विषयान् तथा

Analysis

Word Lemma Parse
देवर्षि देवर्षि pos=n,comp=y
विषयान् विषय pos=n,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
योगानाम् योग pos=n,g=m,c=6,n=p
अपि अपि pos=i
pos=i
ईश्वरान् ईश्वर pos=n,g=m,c=2,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
pos=i
प्रजा प्रजा pos=n,comp=y
ईशानाम् ईश pos=n,g=m,c=6,n=p
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
विषयान् विषय pos=n,g=m,c=2,n=p
तथा तथा pos=i