Original

अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि ।सर्वात्मना गुणैर्व्याप्य क्षेत्रज्ञः स युधिष्ठिर ॥ ८९ ॥

Segmented

अपाम् गुणान् तथा पार्थ पार्थिवान् च गुणान् अपि सर्व-आत्मना गुणैः व्याप्य क्षेत्रज्ञः स युधिष्ठिर

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
तथा तथा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
पार्थिवान् पार्थिव pos=a,g=m,c=2,n=p
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
व्याप्य व्याप् pos=vi
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s