Original

गुणांश्च मनसस्तद्वन्नभसश्च गुणांस्तथा ।गुणान्वायोश्च धर्मात्मंस्तेजसश्च गुणान्पुनः ॥ ८८ ॥

Segmented

गुणान् च मनसः तद्वत् नभसः च गुणान् तथा गुणान् वायोः च धर्म-आत्मन् तेजसः च गुणान् पुनः

Analysis

Word Lemma Parse
गुणान् गुण pos=n,g=m,c=2,n=p
pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
तद्वत् तद्वत् pos=i
नभसः नभस् pos=n,g=n,c=6,n=s
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
तथा तथा pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
वायोः वायु pos=n,g=m,c=6,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
तेजसः तेजस् pos=n,g=n,c=6,n=s
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i