Original

सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः ।गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत ॥ ८७ ॥

Segmented

सत्त्वस्य च गुणान् कृत्स्नान् रजसः च गुणान् पुनः गुणान् च तमसः सर्वान् गुणान् बुद्धेः च भारत

Analysis

Word Lemma Parse
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
रजसः रजस् pos=n,g=n,c=6,n=s
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
pos=i
तमसः तमस् pos=n,g=n,c=6,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s