Original

इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि ।अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव ॥ ८५ ॥

Segmented

इन्द्रियाणि इह सर्वाणि स्वे स्वे स्थाने यथाविधि अनीश-त्वात् प्रलीयन्ते सर्पा हत-विषाः इव

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
इह इह pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
स्वे स्व pos=a,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
यथाविधि यथाविधि pos=i
अनीश अनीश pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रलीयन्ते प्रली pos=v,p=3,n=p,l=lat
सर्पा सर्प pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
विषाः विष pos=n,g=m,c=1,n=p
इव इव pos=i