Original

स पश्यति यथान्यायं स्पर्शान्स्पृशति चाभिभो ।बुध्यमानो यथापूर्वमखिलेनेह भारत ॥ ८४ ॥

Segmented

स पश्यति यथान्यायम् स्पर्शान् स्पृशति च अभिभो बुध्यमानो यथापूर्वम् अखिलेन इह भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
यथान्यायम् यथान्यायम् pos=i
स्पर्शान् स्पर्श pos=n,g=m,c=2,n=p
स्पृशति स्पृश् pos=v,p=3,n=s,l=lat
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
बुध्यमानो बुध् pos=va,g=m,c=1,n=s,f=part
यथापूर्वम् यथापूर्वम् pos=i
अखिलेन अखिलेन pos=i
इह इह pos=i
भारत भारत pos=n,g=m,c=8,n=s