Original

इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन ।सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ ८३ ॥

Segmented

इन्द्रियैः सह सुप्तस्य देहिनः शत्रु-तापनैः सूक्ष्मः चरति सर्वत्र नभसि इव समीरणः

Analysis

Word Lemma Parse
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
सह सह pos=i
सुप्तस्य स्वप् pos=va,g=m,c=6,n=s,f=part
देहिनः देहिन् pos=n,g=m,c=6,n=s
शत्रु शत्रु pos=n,comp=y
तापनैः तापन pos=a,g=m,c=8,n=s
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
सर्वत्र सर्वत्र pos=i
नभसि नभस् pos=n,g=n,c=7,n=s
इव इव pos=i
समीरणः समीरण pos=n,g=m,c=1,n=s