Original

आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु ।विनश्यन्ति न संदेहः फेना इव महार्णवे ॥ ८२ ॥

Segmented

आत्मना विप्रहीणानि काष्ठ-कुड्य-समानि तु विनश्यन्ति न संदेहः फेना इव महा-अर्णवे

Analysis

Word Lemma Parse
आत्मना आत्मन् pos=n,g=m,c=3,n=s
विप्रहीणानि विप्रहा pos=va,g=n,c=1,n=p,f=part
काष्ठ काष्ठ pos=n,comp=y
कुड्य कुड्य pos=n,comp=y
समानि सम pos=n,g=n,c=1,n=p
तु तु pos=i
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
pos=i
संदेहः संदेह pos=n,g=m,c=1,n=s
फेना फेन pos=n,g=m,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s